Tuesday, October 4, 2022

Thiruvabharanam




Thiruvabharanam is the sacred ornaments of Ayyappan. When Pandala King wanted to make Ayyappan as the next king for his kingdom and see him in the royal attire wearing all the ornaments, Ayyappan said his purpose is different and asked pandala king to construct a temple for him on sabarimala and send the ornaments so that he can wear them and fulfill the desire of the pandala king. The ornaments are made of gold. Thiruvabharanam is kept at Srambickal Palace, which is close to the Valiyakoikkal Temple, inside the Pandalam Palace premises. Makaravilakku marks the grand finale of the two-month period of the Sabarimala pilgrimage. This follows the arrival of 'Thiruvabharanam'  from Pandalam to Sannidhanam. The ornaments are taken to Sabarimala as a procession and poojas are performed on the idol adorned with the ornaments. After the season, the ornaments are taken back to the Srambickal Palace for safe custody. Thiruvabharanam and the boxes are made available for darshan at Srambickal palace during the pilgrim season (typically from 2nd week of November till the eve of the procession day) and at Valiyakoikkal Temple on the day of the procession.

Three days prior to makaravillaku, the procession carrying the holy boxes containing the sacred ornaments , as also other relics and paraphernalia needed for special poojas at Sabarimala , starts on its long trek from Pandalam. A scion of the Pandalam royal family , chosen and blessed by the Valiya Thampuran (Senior Raja) accompanies the procession in a palanquin (pallakku).    



On 28th Dhanu (around 12th January), the day the procession is to start, at 4 in the morning , the holy boxes are taken from Srambickal palace and moved to the temple for viewing and worship. 'Darshan' of the Ornaments and rendering of offerings to them on this occasion are believed to be highly auspicious and beneficial. 

Thousands queue by the sacred pieces now. At around 1 o'clock in the afternoon , a brahminy kite (popularly known as 'krishnapparunthu') is sighted circling majestically far above the temple. Devotees believe that this is Lord Vishnu upon 'Garuda' accompanying the Thiruvabharanam from Pandalam through Sabarimala where again the kite is found hovering above the temple synchronizing with the arrival of the procession there. The chanting of the Lord's name rises to a thunderous crescendo at the sight of the kite and deafening explosions of crackers  fill the air with a vibration of millions of devotees. The Boxes are closed and taken out of the temple by specially deputed bearers. 


The ValiyaThampuran has already arrived in royal style from his Palace to the temple and is by now inside the temple to offer 'vibhuthy' to the members of the procession as also to his nephew whom he has chosen to escort the Thiruvabharanam. The delegation of authority and responsibility by the Senior Raja to his representative is symbolized by the former handing over a sword to the latter.

The procession is now ready to start. The frenzied movements of the bearers of the boxes, the rising tempo of the devotees chanting 'Swamiye-Ayyappo', the exploding fireworks, The Pandalam Raja accompanying the Thiruvabharanam in his palanquin, the infectious excitement of the surging crowds and the seemingly unperturbed hovering of the 'krishnapparunthu' far above-all make up an indescribably magnificent moment when the journey starts for the distant hill shrine, marking the fulfillment of a vow, the consummation of a dream, the vindication of a faith. 


The procession takes the age-old route through village roads, across rivers and up and down hills. The Raja (Thampuran) and other members are accorded reception at various places by various devotee-groups, including tribals. All through the procession , people in large numbers pay their respects to the Raja and receive 'vibhuthy' from him. After scheduled halts at Ayroor-Puthiyukavu and Laha, the procession reaches Valiyanavattom(Pampa) on the 3rd day(1st Makaram). From there the Thiruvabharanam proceeds through the traditional forest route to Saramkuthi while the Thampuran (Raja) and his aides go to the Rajamandapam near the Pampa Ganapathy temple and stay there.



Three boxes are used for carrying Thiruvabharanam, pooja utensils, and special flags to Sabarimala. They are the Thriuvabharana Petti (sacred ornaments box), the Velli Petti (silver vessel box), and the Kodi Petti (flag box). These contain the following:

Thiruvabharana petti(box)
Golden face mask
Prabha Mandalam Big coiled sword
Small coiled sword
Mini replica of elephant in gold
Mini replica of tiger in gold
Silver covered right hand spiral conch shell
Lakshmi Roopam
eremonial plate for carrying flowers
Navaratna ring
Sarapoli Mala (necklace)
Velakku Mala (necklace)
Mani Mala (necklace)
Erukkum Poomala (necklace)
Kanchambaram

Velli Petti (box)
Pot for Kalasam
Pooja utensils

Kodi Petti (box)
Elephant caparison
Jeevatha
Flags of Thalapparamala and Udamparamala
Mezhuvatta Kuda

Thiruvabharanam Return Journey

After the Makaravilakku , the Sabarimala temple is closed for the season on the morning of 7th Makaram. Immediately the return journey commences. The first overnight halt is at Laha. The second day the procession reaches Perunadhu Temple. This is the temple constructed by the Raja of Pandalam .

Staying at Perunadhu the Raja personally supervised the construction of the Sabarimala temple. The Ayyappa deity in this temple is also adorned with the holy ornaments. Thousands , especially women queue up to have the 'darshan' and to obtain 'vibhuthy' from the Raja of Pandalam . On 9th Makaram, the procession moves to Aranmula Kottaram (Palace) and halts there. On the 10th Makaram around 8 am, the holy journey reaches back in Pandalam.








Sri Lakshmi Asthotaram


Sri Lakshmi Asthotharam

ōṁ prakr̥tyai namaḥ |
ōṁ vikr̥tyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvabhūtahitapradāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ vibhūtyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ paramātmikāyai namaḥ |
ōṁ vācē namaḥ | 9

ōṁ padmālayāyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ śucayē namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ sudhāyai namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ hiraṇmayyai namaḥ |
ōṁ lakṣmyai namaḥ | 18

ōṁ nityapuṣṭāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ adityai namaḥ |
ōṁ dityai namaḥ |
ōṁ dīptāyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ vasudhāriṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kāntāyai namaḥ | 27

ōṁ kāmākṣhyai namaḥ |
ōṁ krōdhasaṁbhavāyai namaḥ |
ōṁ anugrahaparāyai namaḥ |
ōṁ buddhayē namaḥ |
ōṁ anaghāyai namaḥ |
ōṁ harivallabhāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ dīptāyai namaḥ | 36

ōṁ lōkaśōkavināśinyai namaḥ |
ōṁ dharmanilayāyai namaḥ |
ōṁ karuṇāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ padmapriyāyai namaḥ |
ōṁ padmahastāyai namaḥ |
ōṁ padmākṣyai namaḥ |
ōṁ padmasundaryai namaḥ |
ōṁ padmōdbhavāyai namaḥ | 45

ōṁ padmamukhyai namaḥ |
ōṁ padmanābhapriyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ padmamālādharāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ padmagandhinyai namaḥ |
ōṁ puṇyagandhāyai namaḥ |
ōṁ suprasannāyai namaḥ | 54

ōṁ prasādābhimukhyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ candrāyai namaḥ |
ōṁ candrasahōdaryai namaḥ |
ōṁ caturbhujāyai namaḥ |
ōṁ candrarūpāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ induśītalāyai namaḥ | 63

ōṁ āhlādajananyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śivakaryai namaḥ |
ōṁ satyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viśvajananyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ dāridryanāśinyai namaḥ | 72

ōṁ prītipuṣkariṇyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śuklamālyāmbarāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ bhāskaryai namaḥ |
ōṁ bilvanilayāyai namaḥ |
ōṁ varārōhāyai namaḥ |
ōṁ yaśasvinyai namaḥ |
ōṁ vasundharāyai namaḥ | 81

ōṁ udārāṅgāyai namaḥ |
ōṁ hariṇyai namaḥ |
ōṁ hēmamālinyai namaḥ |
ōṁ dhanadhānyakaryai namaḥ |
ōṁ siddhayē namaḥ |
ōṁ straiṇasaumyāyai namaḥ |
ōṁ śubhapradāyai namaḥ |
ōṁ nr̥pavēśmagatānandāyai namaḥ |
ōṁ varalakṣmyai namaḥ | 90

ōṁ vasupradāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ hiraṇyaprākārāyai namaḥ |
ōṁ samudratanayāyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ maṅgalā dēvyai namaḥ |
ōṁ viṣṇuvakṣaḥsthalasthitāyai namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ prasannākṣyai namaḥ | 99

ōṁ nārāyaṇasamāśritāyai namaḥ |
ōṁ dāridryadhvaṁsinyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvōpadravavāriṇyai namaḥ |
ōṁ navadurgāyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ brahmāviṣṇuśivātmikāyai namaḥ |
ōṁ trikālajñānasampannāyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ | 108|

Ithi Sri Lakshmi Ashtothram sampoornam ||




Sri Subramanya Asthotharam


Sri Subramanya Asthotharam

ōṃ skandāya namaḥ
ōṃ guhāya namaḥ
ōṃ ṣaṇmukhāya namaḥ
ōṃ phālanētrasutāya namaḥ
ōṃ prabhavē namaḥ
ōṃ piṅgaḻāya namaḥ
ōṃ kṛttikāsūnavē namaḥ
ōṃ śikhivāhāya namaḥ
ōṃ dviṣaḍbhujāya namaḥ
ōṃ dviṣaṇṇētrāya namaḥ (10)

ōṃ śaktidharāya namaḥ
ōṃ piśitāśa prabhañjanāya namaḥ
ōṃ tārakāsura saṃhāriṇē namaḥ
ōṃ rakṣōbalavimardanāya namaḥ
ōṃ mattāya namaḥ
ōṃ pramattāya namaḥ
ōṃ unmattāya namaḥ
ōṃ surasainya surakṣakāya namaḥ
ōṃ dēvasēnāpatayē namaḥ
ōṃ prājñāya namaḥ (20)

ōṃ kṛpāḻavē namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ umāsutāya namaḥ
ōṃ śaktidharāya namaḥ
ōṃ kumārāya namaḥ
ōṃ krauñchadāraṇāya namaḥ
ōṃ sēnānyē namaḥ
ōṃ agnijanmanē namaḥ
ōṃ viśākhāya namaḥ
ōṃ śaṅkarātmajāya namaḥ (30)

ōṃ śivasvāminē namaḥ
ōṃ gaṇa svāminē namaḥ
ōṃ sarvasvāminē namaḥ
ōṃ sanātanāya namaḥ
ōṃ anantaśaktayē namaḥ
ōṃ akṣōbhyāya namaḥ
ōṃ pārvatīpriyanandanāya namaḥ
ōṃ gaṅgāsutāya namaḥ
ōṃ śarōdbhūtāya namaḥ
ōṃ āhūtāya namaḥ (40)

ōṃ pāvakātmajāya namaḥ
ōṃ jṛmbhāya namaḥ
ōṃ prajṛmbhāya namaḥ
ōṃ ujjṛmbhāya namaḥ
ōṃ kamalāsana saṃstutāya namaḥ
ōṃ ēkavarṇāya namaḥ
ōṃ dvivarṇāya namaḥ
ōṃ trivarṇāya namaḥ
ōṃ sumanōharāya namaḥ
ōṃ chaturvarṇāya namaḥ (50)

ōṃ pañchavarṇāya namaḥ
ōṃ prajāpatayē namaḥ
ōṃ ahaspatayē namaḥ
ōṃ agnigarbhāya namaḥ
ōṃ śamīgarbhāya namaḥ
ōṃ viśvarētasē namaḥ
ōṃ surārighnē namaḥ
ōṃ haridvarṇāya namaḥ
ōṃ śubhakarāya namaḥ
ōṃ paṭavē namaḥ (60)

ōṃ vaṭuvēṣabhṛtē namaḥ
ōṃ pūṣṇē namaḥ
ōṃ gabhastayē namaḥ
ōṃ gahanāya namaḥ
ōṃ chandravarṇāya namaḥ
ōṃ kaḻādharāya namaḥ
ōṃ māyādharāya namaḥ
ōṃ mahāmāyinē namaḥ
ōṃ kaivalyāya namaḥ
ōṃ śaṅkarātmajāya namaḥ (70)

ōṃ viśvayōnayē namaḥ
ōṃ amēyātmanē namaḥ
ōṃ tējōnidhayē namaḥ
ōṃ anāmayāya namaḥ
ōṃ paramēṣṭhinē namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ vēdagarbhāya namaḥ
ōṃ virāṭsutāya namaḥ
ōṃ puḻindakanyābhartrē namaḥ
ōṃ mahāsārasvatāvṛtāya namaḥ (80)

ōṃ āśritākhiladātrē namaḥ
ōṃ chōraghnāya namaḥ
ōṃ rōganāśanāya namaḥ
ōṃ anantamūrtayē namaḥ
ōṃ ānandāya namaḥ
ōṃ śikhiṇḍikṛta kētanāya namaḥ
ōṃ ḍambhāya namaḥ
ōṃ paramaḍambhāya namaḥ
ōṃ mahāḍambhāya namaḥ
ōṃ vṛṣākapayē namaḥ (90)

ōṃ kāraṇōpāttadēhāya namaḥ
ōṃ kāraṇātītavigrahāya namaḥ
ōṃ anīśvarāya namaḥ
ōṃ amṛtāya namaḥ
ōṃ prāṇāya namaḥ
ōṃ prāṇāyāmaparāyaṇāya namaḥ
ōṃ viruddhahantrē namaḥ
ōṃ vīraghnāya namaḥ
ōṃ raktaśyāmagaḻāya namaḥ
ōṃ subrahmaṇyāya namaḥ (100)

ōṃ guhāya namaḥ
ōṃ prītāya namaḥ
ōṃ brāhmaṇyāya namaḥ
ōṃ brāhmaṇapriyāya namaḥ
ōṃ vaṃśavṛddhikarāya namaḥ
ōṃ vēdāya namaḥ
ōṃ vēdyāya namaḥ
ōṃ akṣayaphalapradāya namaḥ (108)

iti śrīsubrahmaṇyāṣṭōttaraśatanāmāvaḻiḥ samāptā